B 484- 2 Śabdenduśekharavyākhyā
Manuscript culture infobox
Filmed in: B 484/2
Title: Śabdenduśekharavyākhyā
Dimensions: 25.0 x 9.5 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/3734
Remarks:
Reel No. B 484/2
Inventory No. New
Title Śabdenduśekharavyākhyā
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 9.5 cm
Binding Hole(s)
Folios 32
Lines per Folio 7
Foliation figures on the verso, in the left hand margin above the abbreviation la śe ṭi and in the right hand margin only the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/3734
Manuscript Features
On the front cover-leaf is written: gārgya āuṣṇam astītyādau...evaṃ ca nityatvāśrayaṇe [ʼ]pi na doṣaḥ
śabdenduśekharaṭīkā cidatpimālāvaidyanāthapāyaguṇḍakṛtā
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nirādhāraṃ dhāraṃ nikhilajagatāṃ pāram udadher
bhavasya prākāraṃ vimalasukhalakṣmyāḥ suruciraṃ ||
ciraṃ dhāraṃ dhāraṃ manasi gurugīrvāṇakṛpayā
paraṃ vande vande hariharam ahaṃ śrīkaṭavaraṃ || 1 ||
natvā guruṃ vaidyanāthaḥ pāyaguṇḍākhyako vṛttiṃ ||
cidasthimālāṃ tanute laghuśabdenduśekhare || 2 || (fol. 1v1–3)
End
bodhābhāve ʼnvayānupapatter abhāvāt | na hi svarūpapracayānupapattir lakṣaṇābi(!)jaṃ || kiṃ tu jātā | na ca
pūrvavārttike ʼnekācām ekavarṇārmakatvam uktaṃ tathā mayāpi |te bādhati vyaṃgyavākyātmaka eko varṇa iti svīkriyate |
sa ca śabdabrahmarūpaḥ tatra matatrayaṃ śabdabrahmeti śabdārtham ityadyare jauḥ |
caitanyaṃ sarvabhūtānāṃ śabdabrahmeti me matiḥ |
śabdabrahmeti nirvacanenāi tasya varṇatvaṃ siddhaṃ | anumānād api | tathāhi akhaṇḍavākyasphoṭaḥ ekavarṇarūpaḥ
śrāvaṇatvāt dhvanivyaṃgatvād vā | yan naivaṃ tan naivaṃ | yathā pṛthivyādi anvayadṛṣṭāṃtas tu matāntarasiddhavaraṇādi
| vastutas tu (fol. 20r3–7)
Colophon
Microfilm Details
Reel No. B 484/2
Date of Filming 22-05-1973
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 01-09-2011
Bibliography